Sanskrit tools

Sanskrit declension


Declension of वेगवत्ता vegavattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगवत्ता vegavattā
वेगवत्ते vegavatte
वेगवत्ताः vegavattāḥ
Vocative वेगवत्ते vegavatte
वेगवत्ते vegavatte
वेगवत्ताः vegavattāḥ
Accusative वेगवत्ताम् vegavattām
वेगवत्ते vegavatte
वेगवत्ताः vegavattāḥ
Instrumental वेगवत्तया vegavattayā
वेगवत्ताभ्याम् vegavattābhyām
वेगवत्ताभिः vegavattābhiḥ
Dative वेगवत्तायै vegavattāyai
वेगवत्ताभ्याम् vegavattābhyām
वेगवत्ताभ्यः vegavattābhyaḥ
Ablative वेगवत्तायाः vegavattāyāḥ
वेगवत्ताभ्याम् vegavattābhyām
वेगवत्ताभ्यः vegavattābhyaḥ
Genitive वेगवत्तायाः vegavattāyāḥ
वेगवत्तयोः vegavattayoḥ
वेगवत्तानाम् vegavattānām
Locative वेगवत्तायाम् vegavattāyām
वेगवत्तयोः vegavattayoḥ
वेगवत्तासु vegavattāsu