| Singular | Dual | Plural |
Nominative |
वेगवत्ता
vegavattā
|
वेगवत्ते
vegavatte
|
वेगवत्ताः
vegavattāḥ
|
Vocative |
वेगवत्ते
vegavatte
|
वेगवत्ते
vegavatte
|
वेगवत्ताः
vegavattāḥ
|
Accusative |
वेगवत्ताम्
vegavattām
|
वेगवत्ते
vegavatte
|
वेगवत्ताः
vegavattāḥ
|
Instrumental |
वेगवत्तया
vegavattayā
|
वेगवत्ताभ्याम्
vegavattābhyām
|
वेगवत्ताभिः
vegavattābhiḥ
|
Dative |
वेगवत्तायै
vegavattāyai
|
वेगवत्ताभ्याम्
vegavattābhyām
|
वेगवत्ताभ्यः
vegavattābhyaḥ
|
Ablative |
वेगवत्तायाः
vegavattāyāḥ
|
वेगवत्ताभ्याम्
vegavattābhyām
|
वेगवत्ताभ्यः
vegavattābhyaḥ
|
Genitive |
वेगवत्तायाः
vegavattāyāḥ
|
वेगवत्तयोः
vegavattayoḥ
|
वेगवत्तानाम्
vegavattānām
|
Locative |
वेगवत्तायाम्
vegavattāyām
|
वेगवत्तयोः
vegavattayoḥ
|
वेगवत्तासु
vegavattāsu
|