| Singular | Dual | Plural |
Nominative |
वेगविधारणम्
vegavidhāraṇam
|
वेगविधारणे
vegavidhāraṇe
|
वेगविधारणानि
vegavidhāraṇāni
|
Vocative |
वेगविधारण
vegavidhāraṇa
|
वेगविधारणे
vegavidhāraṇe
|
वेगविधारणानि
vegavidhāraṇāni
|
Accusative |
वेगविधारणम्
vegavidhāraṇam
|
वेगविधारणे
vegavidhāraṇe
|
वेगविधारणानि
vegavidhāraṇāni
|
Instrumental |
वेगविधारणेन
vegavidhāraṇena
|
वेगविधारणाभ्याम्
vegavidhāraṇābhyām
|
वेगविधारणैः
vegavidhāraṇaiḥ
|
Dative |
वेगविधारणाय
vegavidhāraṇāya
|
वेगविधारणाभ्याम्
vegavidhāraṇābhyām
|
वेगविधारणेभ्यः
vegavidhāraṇebhyaḥ
|
Ablative |
वेगविधारणात्
vegavidhāraṇāt
|
वेगविधारणाभ्याम्
vegavidhāraṇābhyām
|
वेगविधारणेभ्यः
vegavidhāraṇebhyaḥ
|
Genitive |
वेगविधारणस्य
vegavidhāraṇasya
|
वेगविधारणयोः
vegavidhāraṇayoḥ
|
वेगविधारणानाम्
vegavidhāraṇānām
|
Locative |
वेगविधारणे
vegavidhāraṇe
|
वेगविधारणयोः
vegavidhāraṇayoḥ
|
वेगविधारणेषु
vegavidhāraṇeṣu
|