Sanskrit tools

Sanskrit declension


Declension of वेगविधारण vegavidhāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगविधारणम् vegavidhāraṇam
वेगविधारणे vegavidhāraṇe
वेगविधारणानि vegavidhāraṇāni
Vocative वेगविधारण vegavidhāraṇa
वेगविधारणे vegavidhāraṇe
वेगविधारणानि vegavidhāraṇāni
Accusative वेगविधारणम् vegavidhāraṇam
वेगविधारणे vegavidhāraṇe
वेगविधारणानि vegavidhāraṇāni
Instrumental वेगविधारणेन vegavidhāraṇena
वेगविधारणाभ्याम् vegavidhāraṇābhyām
वेगविधारणैः vegavidhāraṇaiḥ
Dative वेगविधारणाय vegavidhāraṇāya
वेगविधारणाभ्याम् vegavidhāraṇābhyām
वेगविधारणेभ्यः vegavidhāraṇebhyaḥ
Ablative वेगविधारणात् vegavidhāraṇāt
वेगविधारणाभ्याम् vegavidhāraṇābhyām
वेगविधारणेभ्यः vegavidhāraṇebhyaḥ
Genitive वेगविधारणस्य vegavidhāraṇasya
वेगविधारणयोः vegavidhāraṇayoḥ
वेगविधारणानाम् vegavidhāraṇānām
Locative वेगविधारणे vegavidhāraṇe
वेगविधारणयोः vegavidhāraṇayoḥ
वेगविधारणेषु vegavidhāraṇeṣu