Sanskrit tools

Sanskrit declension


Declension of वेगवृष्टि vegavṛṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगवृष्टिः vegavṛṣṭiḥ
वेगवृष्टी vegavṛṣṭī
वेगवृष्टयः vegavṛṣṭayaḥ
Vocative वेगवृष्टे vegavṛṣṭe
वेगवृष्टी vegavṛṣṭī
वेगवृष्टयः vegavṛṣṭayaḥ
Accusative वेगवृष्टिम् vegavṛṣṭim
वेगवृष्टी vegavṛṣṭī
वेगवृष्टीः vegavṛṣṭīḥ
Instrumental वेगवृष्ट्या vegavṛṣṭyā
वेगवृष्टिभ्याम् vegavṛṣṭibhyām
वेगवृष्टिभिः vegavṛṣṭibhiḥ
Dative वेगवृष्टये vegavṛṣṭaye
वेगवृष्ट्यै vegavṛṣṭyai
वेगवृष्टिभ्याम् vegavṛṣṭibhyām
वेगवृष्टिभ्यः vegavṛṣṭibhyaḥ
Ablative वेगवृष्टेः vegavṛṣṭeḥ
वेगवृष्ट्याः vegavṛṣṭyāḥ
वेगवृष्टिभ्याम् vegavṛṣṭibhyām
वेगवृष्टिभ्यः vegavṛṣṭibhyaḥ
Genitive वेगवृष्टेः vegavṛṣṭeḥ
वेगवृष्ट्याः vegavṛṣṭyāḥ
वेगवृष्ट्योः vegavṛṣṭyoḥ
वेगवृष्टीनाम् vegavṛṣṭīnām
Locative वेगवृष्टौ vegavṛṣṭau
वेगवृष्ट्याम् vegavṛṣṭyām
वेगवृष्ट्योः vegavṛṣṭyoḥ
वेगवृष्टिषु vegavṛṣṭiṣu