Sanskrit tools

Sanskrit declension


Declension of वेगसम्पन्ना vegasampannā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगसम्पन्ना vegasampannā
वेगसम्पन्ने vegasampanne
वेगसम्पन्नाः vegasampannāḥ
Vocative वेगसम्पन्ने vegasampanne
वेगसम्पन्ने vegasampanne
वेगसम्पन्नाः vegasampannāḥ
Accusative वेगसम्पन्नाम् vegasampannām
वेगसम्पन्ने vegasampanne
वेगसम्पन्नाः vegasampannāḥ
Instrumental वेगसम्पन्नया vegasampannayā
वेगसम्पन्नाभ्याम् vegasampannābhyām
वेगसम्पन्नाभिः vegasampannābhiḥ
Dative वेगसम्पन्नायै vegasampannāyai
वेगसम्पन्नाभ्याम् vegasampannābhyām
वेगसम्पन्नाभ्यः vegasampannābhyaḥ
Ablative वेगसम्पन्नायाः vegasampannāyāḥ
वेगसम्पन्नाभ्याम् vegasampannābhyām
वेगसम्पन्नाभ्यः vegasampannābhyaḥ
Genitive वेगसम्पन्नायाः vegasampannāyāḥ
वेगसम्पन्नयोः vegasampannayoḥ
वेगसम्पन्नानाम् vegasampannānām
Locative वेगसम्पन्नायाम् vegasampannāyām
वेगसम्पन्नयोः vegasampannayoḥ
वेगसम्पन्नासु vegasampannāsu