| Singular | Dual | Plural |
Nominative |
वेगसम्पन्ना
vegasampannā
|
वेगसम्पन्ने
vegasampanne
|
वेगसम्पन्नाः
vegasampannāḥ
|
Vocative |
वेगसम्पन्ने
vegasampanne
|
वेगसम्पन्ने
vegasampanne
|
वेगसम्पन्नाः
vegasampannāḥ
|
Accusative |
वेगसम्पन्नाम्
vegasampannām
|
वेगसम्पन्ने
vegasampanne
|
वेगसम्पन्नाः
vegasampannāḥ
|
Instrumental |
वेगसम्पन्नया
vegasampannayā
|
वेगसम्पन्नाभ्याम्
vegasampannābhyām
|
वेगसम्पन्नाभिः
vegasampannābhiḥ
|
Dative |
वेगसम्पन्नायै
vegasampannāyai
|
वेगसम्पन्नाभ्याम्
vegasampannābhyām
|
वेगसम्पन्नाभ्यः
vegasampannābhyaḥ
|
Ablative |
वेगसम्पन्नायाः
vegasampannāyāḥ
|
वेगसम्पन्नाभ्याम्
vegasampannābhyām
|
वेगसम्पन्नाभ्यः
vegasampannābhyaḥ
|
Genitive |
वेगसम्पन्नायाः
vegasampannāyāḥ
|
वेगसम्पन्नयोः
vegasampannayoḥ
|
वेगसम्पन्नानाम्
vegasampannānām
|
Locative |
वेगसम्पन्नायाम्
vegasampannāyām
|
वेगसम्पन्नयोः
vegasampannayoḥ
|
वेगसम्पन्नासु
vegasampannāsu
|