Singular | Dual | Plural | |
Nominative |
वेगसरः
vegasaraḥ |
वेगसरौ
vegasarau |
वेगसराः
vegasarāḥ |
Vocative |
वेगसर
vegasara |
वेगसरौ
vegasarau |
वेगसराः
vegasarāḥ |
Accusative |
वेगसरम्
vegasaram |
वेगसरौ
vegasarau |
वेगसरान्
vegasarān |
Instrumental |
वेगसरेण
vegasareṇa |
वेगसराभ्याम्
vegasarābhyām |
वेगसरैः
vegasaraiḥ |
Dative |
वेगसराय
vegasarāya |
वेगसराभ्याम्
vegasarābhyām |
वेगसरेभ्यः
vegasarebhyaḥ |
Ablative |
वेगसरात्
vegasarāt |
वेगसराभ्याम्
vegasarābhyām |
वेगसरेभ्यः
vegasarebhyaḥ |
Genitive |
वेगसरस्य
vegasarasya |
वेगसरयोः
vegasarayoḥ |
वेगसराणाम्
vegasarāṇām |
Locative |
वेगसरे
vegasare |
वेगसरयोः
vegasarayoḥ |
वेगसरेषु
vegasareṣu |