Sanskrit tools

Sanskrit declension


Declension of वेगसर vegasara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगसरः vegasaraḥ
वेगसरौ vegasarau
वेगसराः vegasarāḥ
Vocative वेगसर vegasara
वेगसरौ vegasarau
वेगसराः vegasarāḥ
Accusative वेगसरम् vegasaram
वेगसरौ vegasarau
वेगसरान् vegasarān
Instrumental वेगसरेण vegasareṇa
वेगसराभ्याम् vegasarābhyām
वेगसरैः vegasaraiḥ
Dative वेगसराय vegasarāya
वेगसराभ्याम् vegasarābhyām
वेगसरेभ्यः vegasarebhyaḥ
Ablative वेगसरात् vegasarāt
वेगसराभ्याम् vegasarābhyām
वेगसरेभ्यः vegasarebhyaḥ
Genitive वेगसरस्य vegasarasya
वेगसरयोः vegasarayoḥ
वेगसराणाम् vegasarāṇām
Locative वेगसरे vegasare
वेगसरयोः vegasarayoḥ
वेगसरेषु vegasareṣu