Sanskrit tools

Sanskrit declension


Declension of वेगानिल vegānila, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगानिलः vegānilaḥ
वेगानिलौ vegānilau
वेगानिलाः vegānilāḥ
Vocative वेगानिल vegānila
वेगानिलौ vegānilau
वेगानिलाः vegānilāḥ
Accusative वेगानिलम् vegānilam
वेगानिलौ vegānilau
वेगानिलान् vegānilān
Instrumental वेगानिलेन vegānilena
वेगानिलाभ्याम् vegānilābhyām
वेगानिलैः vegānilaiḥ
Dative वेगानिलाय vegānilāya
वेगानिलाभ्याम् vegānilābhyām
वेगानिलेभ्यः vegānilebhyaḥ
Ablative वेगानिलात् vegānilāt
वेगानिलाभ्याम् vegānilābhyām
वेगानिलेभ्यः vegānilebhyaḥ
Genitive वेगानिलस्य vegānilasya
वेगानिलयोः vegānilayoḥ
वेगानिलानाम् vegānilānām
Locative वेगानिले vegānile
वेगानिलयोः vegānilayoḥ
वेगानिलेषु vegānileṣu