| Singular | Dual | Plural |
Nominative |
वेगानिलः
vegānilaḥ
|
वेगानिलौ
vegānilau
|
वेगानिलाः
vegānilāḥ
|
Vocative |
वेगानिल
vegānila
|
वेगानिलौ
vegānilau
|
वेगानिलाः
vegānilāḥ
|
Accusative |
वेगानिलम्
vegānilam
|
वेगानिलौ
vegānilau
|
वेगानिलान्
vegānilān
|
Instrumental |
वेगानिलेन
vegānilena
|
वेगानिलाभ्याम्
vegānilābhyām
|
वेगानिलैः
vegānilaiḥ
|
Dative |
वेगानिलाय
vegānilāya
|
वेगानिलाभ्याम्
vegānilābhyām
|
वेगानिलेभ्यः
vegānilebhyaḥ
|
Ablative |
वेगानिलात्
vegānilāt
|
वेगानिलाभ्याम्
vegānilābhyām
|
वेगानिलेभ्यः
vegānilebhyaḥ
|
Genitive |
वेगानिलस्य
vegānilasya
|
वेगानिलयोः
vegānilayoḥ
|
वेगानिलानाम्
vegānilānām
|
Locative |
वेगानिले
vegānile
|
वेगानिलयोः
vegānilayoḥ
|
वेगानिलेषु
vegānileṣu
|