Sanskrit tools

Sanskrit declension


Declension of वेगिता vegitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगिता vegitā
वेगिते vegite
वेगिताः vegitāḥ
Vocative वेगिते vegite
वेगिते vegite
वेगिताः vegitāḥ
Accusative वेगिताम् vegitām
वेगिते vegite
वेगिताः vegitāḥ
Instrumental वेगितया vegitayā
वेगिताभ्याम् vegitābhyām
वेगिताभिः vegitābhiḥ
Dative वेगितायै vegitāyai
वेगिताभ्याम् vegitābhyām
वेगिताभ्यः vegitābhyaḥ
Ablative वेगितायाः vegitāyāḥ
वेगिताभ्याम् vegitābhyām
वेगिताभ्यः vegitābhyaḥ
Genitive वेगितायाः vegitāyāḥ
वेगितयोः vegitayoḥ
वेगितानाम् vegitānām
Locative वेगितायाम् vegitāyām
वेगितयोः vegitayoḥ
वेगितासु vegitāsu