| Singular | Dual | Plural |
Nominative |
वेजनवान्
vejanavān
|
वेजनवन्तौ
vejanavantau
|
वेजनवन्तः
vejanavantaḥ
|
Vocative |
वेजनवन्
vejanavan
|
वेजनवन्तौ
vejanavantau
|
वेजनवन्तः
vejanavantaḥ
|
Accusative |
वेजनवन्तम्
vejanavantam
|
वेजनवन्तौ
vejanavantau
|
वेजनवतः
vejanavataḥ
|
Instrumental |
वेजनवता
vejanavatā
|
वेजनवद्भ्याम्
vejanavadbhyām
|
वेजनवद्भिः
vejanavadbhiḥ
|
Dative |
वेजनवते
vejanavate
|
वेजनवद्भ्याम्
vejanavadbhyām
|
वेजनवद्भ्यः
vejanavadbhyaḥ
|
Ablative |
वेजनवतः
vejanavataḥ
|
वेजनवद्भ्याम्
vejanavadbhyām
|
वेजनवद्भ्यः
vejanavadbhyaḥ
|
Genitive |
वेजनवतः
vejanavataḥ
|
वेजनवतोः
vejanavatoḥ
|
वेजनवताम्
vejanavatām
|
Locative |
वेजनवति
vejanavati
|
वेजनवतोः
vejanavatoḥ
|
वेजनवत्सु
vejanavatsu
|