Sanskrit tools

Sanskrit declension


Declension of वेजनवत् vejanavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative वेजनवान् vejanavān
वेजनवन्तौ vejanavantau
वेजनवन्तः vejanavantaḥ
Vocative वेजनवन् vejanavan
वेजनवन्तौ vejanavantau
वेजनवन्तः vejanavantaḥ
Accusative वेजनवन्तम् vejanavantam
वेजनवन्तौ vejanavantau
वेजनवतः vejanavataḥ
Instrumental वेजनवता vejanavatā
वेजनवद्भ्याम् vejanavadbhyām
वेजनवद्भिः vejanavadbhiḥ
Dative वेजनवते vejanavate
वेजनवद्भ्याम् vejanavadbhyām
वेजनवद्भ्यः vejanavadbhyaḥ
Ablative वेजनवतः vejanavataḥ
वेजनवद्भ्याम् vejanavadbhyām
वेजनवद्भ्यः vejanavadbhyaḥ
Genitive वेजनवतः vejanavataḥ
वेजनवतोः vejanavatoḥ
वेजनवताम् vejanavatām
Locative वेजनवति vejanavati
वेजनवतोः vejanavatoḥ
वेजनवत्सु vejanavatsu