| Singular | Dual | Plural |
Nominative |
अलकनन्दा
alakanandā
|
अलकनन्दे
alakanande
|
अलकनन्दाः
alakanandāḥ
|
Vocative |
अलकनन्दे
alakanande
|
अलकनन्दे
alakanande
|
अलकनन्दाः
alakanandāḥ
|
Accusative |
अलकनन्दाम्
alakanandām
|
अलकनन्दे
alakanande
|
अलकनन्दाः
alakanandāḥ
|
Instrumental |
अलकनन्दया
alakanandayā
|
अलकनन्दाभ्याम्
alakanandābhyām
|
अलकनन्दाभिः
alakanandābhiḥ
|
Dative |
अलकनन्दायै
alakanandāyai
|
अलकनन्दाभ्याम्
alakanandābhyām
|
अलकनन्दाभ्यः
alakanandābhyaḥ
|
Ablative |
अलकनन्दायाः
alakanandāyāḥ
|
अलकनन्दाभ्याम्
alakanandābhyām
|
अलकनन्दाभ्यः
alakanandābhyaḥ
|
Genitive |
अलकनन्दायाः
alakanandāyāḥ
|
अलकनन्दयोः
alakanandayoḥ
|
अलकनन्दानाम्
alakanandānām
|
Locative |
अलकनन्दायाम्
alakanandāyām
|
अलकनन्दयोः
alakanandayoḥ
|
अलकनन्दासु
alakanandāsu
|