| Singular | Dual | Plural |
Nominative |
अलकाधिपः
alakādhipaḥ
|
अलकाधिपौ
alakādhipau
|
अलकाधिपाः
alakādhipāḥ
|
Vocative |
अलकाधिप
alakādhipa
|
अलकाधिपौ
alakādhipau
|
अलकाधिपाः
alakādhipāḥ
|
Accusative |
अलकाधिपम्
alakādhipam
|
अलकाधिपौ
alakādhipau
|
अलकाधिपान्
alakādhipān
|
Instrumental |
अलकाधिपेन
alakādhipena
|
अलकाधिपाभ्याम्
alakādhipābhyām
|
अलकाधिपैः
alakādhipaiḥ
|
Dative |
अलकाधिपाय
alakādhipāya
|
अलकाधिपाभ्याम्
alakādhipābhyām
|
अलकाधिपेभ्यः
alakādhipebhyaḥ
|
Ablative |
अलकाधिपात्
alakādhipāt
|
अलकाधिपाभ्याम्
alakādhipābhyām
|
अलकाधिपेभ्यः
alakādhipebhyaḥ
|
Genitive |
अलकाधिपस्य
alakādhipasya
|
अलकाधिपयोः
alakādhipayoḥ
|
अलकाधिपानाम्
alakādhipānām
|
Locative |
अलकाधिपे
alakādhipe
|
अलकाधिपयोः
alakādhipayoḥ
|
अलकाधिपेषु
alakādhipeṣu
|