| Singular | Dual | Plural |
Nominative |
अलकाधिपतिः
alakādhipatiḥ
|
अलकाधिपती
alakādhipatī
|
अलकाधिपतयः
alakādhipatayaḥ
|
Vocative |
अलकाधिपते
alakādhipate
|
अलकाधिपती
alakādhipatī
|
अलकाधिपतयः
alakādhipatayaḥ
|
Accusative |
अलकाधिपतिम्
alakādhipatim
|
अलकाधिपती
alakādhipatī
|
अलकाधिपतीन्
alakādhipatīn
|
Instrumental |
अलकाधिपतिना
alakādhipatinā
|
अलकाधिपतिभ्याम्
alakādhipatibhyām
|
अलकाधिपतिभिः
alakādhipatibhiḥ
|
Dative |
अलकाधिपतये
alakādhipataye
|
अलकाधिपतिभ्याम्
alakādhipatibhyām
|
अलकाधिपतिभ्यः
alakādhipatibhyaḥ
|
Ablative |
अलकाधिपतेः
alakādhipateḥ
|
अलकाधिपतिभ्याम्
alakādhipatibhyām
|
अलकाधिपतिभ्यः
alakādhipatibhyaḥ
|
Genitive |
अलकाधिपतेः
alakādhipateḥ
|
अलकाधिपत्योः
alakādhipatyoḥ
|
अलकाधिपतीनाम्
alakādhipatīnām
|
Locative |
अलकाधिपतौ
alakādhipatau
|
अलकाधिपत्योः
alakādhipatyoḥ
|
अलकाधिपतिषु
alakādhipatiṣu
|