Sanskrit tools

Sanskrit declension


Declension of अलकाधिपति alakādhipati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलकाधिपतिः alakādhipatiḥ
अलकाधिपती alakādhipatī
अलकाधिपतयः alakādhipatayaḥ
Vocative अलकाधिपते alakādhipate
अलकाधिपती alakādhipatī
अलकाधिपतयः alakādhipatayaḥ
Accusative अलकाधिपतिम् alakādhipatim
अलकाधिपती alakādhipatī
अलकाधिपतीन् alakādhipatīn
Instrumental अलकाधिपतिना alakādhipatinā
अलकाधिपतिभ्याम् alakādhipatibhyām
अलकाधिपतिभिः alakādhipatibhiḥ
Dative अलकाधिपतये alakādhipataye
अलकाधिपतिभ्याम् alakādhipatibhyām
अलकाधिपतिभ्यः alakādhipatibhyaḥ
Ablative अलकाधिपतेः alakādhipateḥ
अलकाधिपतिभ्याम् alakādhipatibhyām
अलकाधिपतिभ्यः alakādhipatibhyaḥ
Genitive अलकाधिपतेः alakādhipateḥ
अलकाधिपत्योः alakādhipatyoḥ
अलकाधिपतीनाम् alakādhipatīnām
Locative अलकाधिपतौ alakādhipatau
अलकाधिपत्योः alakādhipatyoḥ
अलकाधिपतिषु alakādhipatiṣu