Sanskrit tools

Sanskrit declension


Declension of अलक्षण alakṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्षणः alakṣaṇaḥ
अलक्षणौ alakṣaṇau
अलक्षणाः alakṣaṇāḥ
Vocative अलक्षण alakṣaṇa
अलक्षणौ alakṣaṇau
अलक्षणाः alakṣaṇāḥ
Accusative अलक्षणम् alakṣaṇam
अलक्षणौ alakṣaṇau
अलक्षणान् alakṣaṇān
Instrumental अलक्षणेन alakṣaṇena
अलक्षणाभ्याम् alakṣaṇābhyām
अलक्षणैः alakṣaṇaiḥ
Dative अलक्षणाय alakṣaṇāya
अलक्षणाभ्याम् alakṣaṇābhyām
अलक्षणेभ्यः alakṣaṇebhyaḥ
Ablative अलक्षणात् alakṣaṇāt
अलक्षणाभ्याम् alakṣaṇābhyām
अलक्षणेभ्यः alakṣaṇebhyaḥ
Genitive अलक्षणस्य alakṣaṇasya
अलक्षणयोः alakṣaṇayoḥ
अलक्षणानाम् alakṣaṇānām
Locative अलक्षणे alakṣaṇe
अलक्षणयोः alakṣaṇayoḥ
अलक्षणेषु alakṣaṇeṣu