Sanskrit tools

Sanskrit declension


Declension of अलक्षणा alakṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्षणा alakṣaṇā
अलक्षणे alakṣaṇe
अलक्षणाः alakṣaṇāḥ
Vocative अलक्षणे alakṣaṇe
अलक्षणे alakṣaṇe
अलक्षणाः alakṣaṇāḥ
Accusative अलक्षणाम् alakṣaṇām
अलक्षणे alakṣaṇe
अलक्षणाः alakṣaṇāḥ
Instrumental अलक्षणया alakṣaṇayā
अलक्षणाभ्याम् alakṣaṇābhyām
अलक्षणाभिः alakṣaṇābhiḥ
Dative अलक्षणायै alakṣaṇāyai
अलक्षणाभ्याम् alakṣaṇābhyām
अलक्षणाभ्यः alakṣaṇābhyaḥ
Ablative अलक्षणायाः alakṣaṇāyāḥ
अलक्षणाभ्याम् alakṣaṇābhyām
अलक्षणाभ्यः alakṣaṇābhyaḥ
Genitive अलक्षणायाः alakṣaṇāyāḥ
अलक्षणयोः alakṣaṇayoḥ
अलक्षणानाम् alakṣaṇānām
Locative अलक्षणायाम् alakṣaṇāyām
अलक्षणयोः alakṣaṇayoḥ
अलक्षणासु alakṣaṇāsu