Sanskrit tools

Sanskrit declension


Declension of अलक्ष्या alakṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्ष्या alakṣyā
अलक्ष्ये alakṣye
अलक्ष्याः alakṣyāḥ
Vocative अलक्ष्ये alakṣye
अलक्ष्ये alakṣye
अलक्ष्याः alakṣyāḥ
Accusative अलक्ष्याम् alakṣyām
अलक्ष्ये alakṣye
अलक्ष्याः alakṣyāḥ
Instrumental अलक्ष्यया alakṣyayā
अलक्ष्याभ्याम् alakṣyābhyām
अलक्ष्याभिः alakṣyābhiḥ
Dative अलक्ष्यायै alakṣyāyai
अलक्ष्याभ्याम् alakṣyābhyām
अलक्ष्याभ्यः alakṣyābhyaḥ
Ablative अलक्ष्यायाः alakṣyāyāḥ
अलक्ष्याभ्याम् alakṣyābhyām
अलक्ष्याभ्यः alakṣyābhyaḥ
Genitive अलक्ष्यायाः alakṣyāyāḥ
अलक्ष्ययोः alakṣyayoḥ
अलक्ष्याणाम् alakṣyāṇām
Locative अलक्ष्यायाम् alakṣyāyām
अलक्ष्ययोः alakṣyayoḥ
अलक्ष्यासु alakṣyāsu