Sanskrit tools

Sanskrit declension


Declension of अलक्ष्य alakṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्ष्यम् alakṣyam
अलक्ष्ये alakṣye
अलक्ष्याणि alakṣyāṇi
Vocative अलक्ष्य alakṣya
अलक्ष्ये alakṣye
अलक्ष्याणि alakṣyāṇi
Accusative अलक्ष्यम् alakṣyam
अलक्ष्ये alakṣye
अलक्ष्याणि alakṣyāṇi
Instrumental अलक्ष्येण alakṣyeṇa
अलक्ष्याभ्याम् alakṣyābhyām
अलक्ष्यैः alakṣyaiḥ
Dative अलक्ष्याय alakṣyāya
अलक्ष्याभ्याम् alakṣyābhyām
अलक्ष्येभ्यः alakṣyebhyaḥ
Ablative अलक्ष्यात् alakṣyāt
अलक्ष्याभ्याम् alakṣyābhyām
अलक्ष्येभ्यः alakṣyebhyaḥ
Genitive अलक्ष्यस्य alakṣyasya
अलक्ष्ययोः alakṣyayoḥ
अलक्ष्याणाम् alakṣyāṇām
Locative अलक्ष्ये alakṣye
अलक्ष्ययोः alakṣyayoḥ
अलक्ष्येषु alakṣyeṣu