Sanskrit tools

Sanskrit declension


Declension of अलक्ष्यगति alakṣyagati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्ष्यगतिः alakṣyagatiḥ
अलक्ष्यगती alakṣyagatī
अलक्ष्यगतयः alakṣyagatayaḥ
Vocative अलक्ष्यगते alakṣyagate
अलक्ष्यगती alakṣyagatī
अलक्ष्यगतयः alakṣyagatayaḥ
Accusative अलक्ष्यगतिम् alakṣyagatim
अलक्ष्यगती alakṣyagatī
अलक्ष्यगतीन् alakṣyagatīn
Instrumental अलक्ष्यगतिना alakṣyagatinā
अलक्ष्यगतिभ्याम् alakṣyagatibhyām
अलक्ष्यगतिभिः alakṣyagatibhiḥ
Dative अलक्ष्यगतये alakṣyagataye
अलक्ष्यगतिभ्याम् alakṣyagatibhyām
अलक्ष्यगतिभ्यः alakṣyagatibhyaḥ
Ablative अलक्ष्यगतेः alakṣyagateḥ
अलक्ष्यगतिभ्याम् alakṣyagatibhyām
अलक्ष्यगतिभ्यः alakṣyagatibhyaḥ
Genitive अलक्ष्यगतेः alakṣyagateḥ
अलक्ष्यगत्योः alakṣyagatyoḥ
अलक्ष्यगतीनाम् alakṣyagatīnām
Locative अलक्ष्यगतौ alakṣyagatau
अलक्ष्यगत्योः alakṣyagatyoḥ
अलक्ष्यगतिषु alakṣyagatiṣu