Sanskrit tools

Sanskrit declension


Declension of अलक्ष्यजन्मता alakṣyajanmatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्ष्यजन्मता alakṣyajanmatā
अलक्ष्यजन्मते alakṣyajanmate
अलक्ष्यजन्मताः alakṣyajanmatāḥ
Vocative अलक्ष्यजन्मते alakṣyajanmate
अलक्ष्यजन्मते alakṣyajanmate
अलक्ष्यजन्मताः alakṣyajanmatāḥ
Accusative अलक्ष्यजन्मताम् alakṣyajanmatām
अलक्ष्यजन्मते alakṣyajanmate
अलक्ष्यजन्मताः alakṣyajanmatāḥ
Instrumental अलक्ष्यजन्मतया alakṣyajanmatayā
अलक्ष्यजन्मताभ्याम् alakṣyajanmatābhyām
अलक्ष्यजन्मताभिः alakṣyajanmatābhiḥ
Dative अलक्ष्यजन्मतायै alakṣyajanmatāyai
अलक्ष्यजन्मताभ्याम् alakṣyajanmatābhyām
अलक्ष्यजन्मताभ्यः alakṣyajanmatābhyaḥ
Ablative अलक्ष्यजन्मतायाः alakṣyajanmatāyāḥ
अलक्ष्यजन्मताभ्याम् alakṣyajanmatābhyām
अलक्ष्यजन्मताभ्यः alakṣyajanmatābhyaḥ
Genitive अलक्ष्यजन्मतायाः alakṣyajanmatāyāḥ
अलक्ष्यजन्मतयोः alakṣyajanmatayoḥ
अलक्ष्यजन्मतानाम् alakṣyajanmatānām
Locative अलक्ष्यजन्मतायाम् alakṣyajanmatāyām
अलक्ष्यजन्मतयोः alakṣyajanmatayoḥ
अलक्ष्यजन्मतासु alakṣyajanmatāsu