Sanskrit tools

Sanskrit declension


Declension of अलक्ष्यलिङ्गा alakṣyaliṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्ष्यलिङ्गा alakṣyaliṅgā
अलक्ष्यलिङ्गे alakṣyaliṅge
अलक्ष्यलिङ्गाः alakṣyaliṅgāḥ
Vocative अलक्ष्यलिङ्गे alakṣyaliṅge
अलक्ष्यलिङ्गे alakṣyaliṅge
अलक्ष्यलिङ्गाः alakṣyaliṅgāḥ
Accusative अलक्ष्यलिङ्गाम् alakṣyaliṅgām
अलक्ष्यलिङ्गे alakṣyaliṅge
अलक्ष्यलिङ्गाः alakṣyaliṅgāḥ
Instrumental अलक्ष्यलिङ्गया alakṣyaliṅgayā
अलक्ष्यलिङ्गाभ्याम् alakṣyaliṅgābhyām
अलक्ष्यलिङ्गाभिः alakṣyaliṅgābhiḥ
Dative अलक्ष्यलिङ्गायै alakṣyaliṅgāyai
अलक्ष्यलिङ्गाभ्याम् alakṣyaliṅgābhyām
अलक्ष्यलिङ्गाभ्यः alakṣyaliṅgābhyaḥ
Ablative अलक्ष्यलिङ्गायाः alakṣyaliṅgāyāḥ
अलक्ष्यलिङ्गाभ्याम् alakṣyaliṅgābhyām
अलक्ष्यलिङ्गाभ्यः alakṣyaliṅgābhyaḥ
Genitive अलक्ष्यलिङ्गायाः alakṣyaliṅgāyāḥ
अलक्ष्यलिङ्गयोः alakṣyaliṅgayoḥ
अलक्ष्यलिङ्गानाम् alakṣyaliṅgānām
Locative अलक्ष्यलिङ्गायाम् alakṣyaliṅgāyām
अलक्ष्यलिङ्गयोः alakṣyaliṅgayoḥ
अलक्ष्यलिङ्गासु alakṣyaliṅgāsu