Sanskrit tools

Sanskrit declension


Declension of अलक्ष्यलिङ्ग alakṣyaliṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्ष्यलिङ्गम् alakṣyaliṅgam
अलक्ष्यलिङ्गे alakṣyaliṅge
अलक्ष्यलिङ्गानि alakṣyaliṅgāni
Vocative अलक्ष्यलिङ्ग alakṣyaliṅga
अलक्ष्यलिङ्गे alakṣyaliṅge
अलक्ष्यलिङ्गानि alakṣyaliṅgāni
Accusative अलक्ष्यलिङ्गम् alakṣyaliṅgam
अलक्ष्यलिङ्गे alakṣyaliṅge
अलक्ष्यलिङ्गानि alakṣyaliṅgāni
Instrumental अलक्ष्यलिङ्गेन alakṣyaliṅgena
अलक्ष्यलिङ्गाभ्याम् alakṣyaliṅgābhyām
अलक्ष्यलिङ्गैः alakṣyaliṅgaiḥ
Dative अलक्ष्यलिङ्गाय alakṣyaliṅgāya
अलक्ष्यलिङ्गाभ्याम् alakṣyaliṅgābhyām
अलक्ष्यलिङ्गेभ्यः alakṣyaliṅgebhyaḥ
Ablative अलक्ष्यलिङ्गात् alakṣyaliṅgāt
अलक्ष्यलिङ्गाभ्याम् alakṣyaliṅgābhyām
अलक्ष्यलिङ्गेभ्यः alakṣyaliṅgebhyaḥ
Genitive अलक्ष्यलिङ्गस्य alakṣyaliṅgasya
अलक्ष्यलिङ्गयोः alakṣyaliṅgayoḥ
अलक्ष्यलिङ्गानाम् alakṣyaliṅgānām
Locative अलक्ष्यलिङ्गे alakṣyaliṅge
अलक्ष्यलिङ्गयोः alakṣyaliṅgayoḥ
अलक्ष्यलिङ्गेषु alakṣyaliṅgeṣu