| Singular | Dual | Plural |
Nominative |
अलघूपलः
alaghūpalaḥ
|
अलघूपलौ
alaghūpalau
|
अलघूपलाः
alaghūpalāḥ
|
Vocative |
अलघूपल
alaghūpala
|
अलघूपलौ
alaghūpalau
|
अलघूपलाः
alaghūpalāḥ
|
Accusative |
अलघूपलम्
alaghūpalam
|
अलघूपलौ
alaghūpalau
|
अलघूपलान्
alaghūpalān
|
Instrumental |
अलघूपलेन
alaghūpalena
|
अलघूपलाभ्याम्
alaghūpalābhyām
|
अलघूपलैः
alaghūpalaiḥ
|
Dative |
अलघूपलाय
alaghūpalāya
|
अलघूपलाभ्याम्
alaghūpalābhyām
|
अलघूपलेभ्यः
alaghūpalebhyaḥ
|
Ablative |
अलघूपलात्
alaghūpalāt
|
अलघूपलाभ्याम्
alaghūpalābhyām
|
अलघूपलेभ्यः
alaghūpalebhyaḥ
|
Genitive |
अलघूपलस्य
alaghūpalasya
|
अलघूपलयोः
alaghūpalayoḥ
|
अलघूपलानाम्
alaghūpalānām
|
Locative |
अलघूपले
alaghūpale
|
अलघूपलयोः
alaghūpalayoḥ
|
अलघूपलेषु
alaghūpaleṣu
|