Sanskrit tools

Sanskrit declension


Declension of अलघूष्मन् alaghūṣman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अलघूष्मा alaghūṣmā
अलघूष्माणौ alaghūṣmāṇau
अलघूष्माणः alaghūṣmāṇaḥ
Vocative अलघूष्मन् alaghūṣman
अलघूष्माणौ alaghūṣmāṇau
अलघूष्माणः alaghūṣmāṇaḥ
Accusative अलघूष्माणम् alaghūṣmāṇam
अलघूष्माणौ alaghūṣmāṇau
अलघूष्मणः alaghūṣmaṇaḥ
Instrumental अलघूष्मणा alaghūṣmaṇā
अलघूष्मभ्याम् alaghūṣmabhyām
अलघूष्मभिः alaghūṣmabhiḥ
Dative अलघूष्मणे alaghūṣmaṇe
अलघूष्मभ्याम् alaghūṣmabhyām
अलघूष्मभ्यः alaghūṣmabhyaḥ
Ablative अलघूष्मणः alaghūṣmaṇaḥ
अलघूष्मभ्याम् alaghūṣmabhyām
अलघूष्मभ्यः alaghūṣmabhyaḥ
Genitive अलघूष्मणः alaghūṣmaṇaḥ
अलघूष्मणोः alaghūṣmaṇoḥ
अलघूष्मणाम् alaghūṣmaṇām
Locative अलघूष्मणि alaghūṣmaṇi
अलघूष्मणोः alaghūṣmaṇoḥ
अलघूष्मसु alaghūṣmasu