| Singular | Dual | Plural |
Nominative |
अलघूष्मा
alaghūṣmā
|
अलघूष्माणौ
alaghūṣmāṇau
|
अलघूष्माणः
alaghūṣmāṇaḥ
|
Vocative |
अलघूष्मन्
alaghūṣman
|
अलघूष्माणौ
alaghūṣmāṇau
|
अलघूष्माणः
alaghūṣmāṇaḥ
|
Accusative |
अलघूष्माणम्
alaghūṣmāṇam
|
अलघूष्माणौ
alaghūṣmāṇau
|
अलघूष्मणः
alaghūṣmaṇaḥ
|
Instrumental |
अलघूष्मणा
alaghūṣmaṇā
|
अलघूष्मभ्याम्
alaghūṣmabhyām
|
अलघूष्मभिः
alaghūṣmabhiḥ
|
Dative |
अलघूष्मणे
alaghūṣmaṇe
|
अलघूष्मभ्याम्
alaghūṣmabhyām
|
अलघूष्मभ्यः
alaghūṣmabhyaḥ
|
Ablative |
अलघूष्मणः
alaghūṣmaṇaḥ
|
अलघूष्मभ्याम्
alaghūṣmabhyām
|
अलघूष्मभ्यः
alaghūṣmabhyaḥ
|
Genitive |
अलघूष्मणः
alaghūṣmaṇaḥ
|
अलघूष्मणोः
alaghūṣmaṇoḥ
|
अलघूष्मणाम्
alaghūṣmaṇām
|
Locative |
अलघूष्मणि
alaghūṣmaṇi
|
अलघूष्मणोः
alaghūṣmaṇoḥ
|
अलघूष्मसु
alaghūṣmasu
|