Sanskrit tools

Sanskrit declension


Declension of अलङ्घन alaṅghana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलङ्घनम् alaṅghanam
अलङ्घने alaṅghane
अलङ्घनानि alaṅghanāni
Vocative अलङ्घन alaṅghana
अलङ्घने alaṅghane
अलङ्घनानि alaṅghanāni
Accusative अलङ्घनम् alaṅghanam
अलङ्घने alaṅghane
अलङ्घनानि alaṅghanāni
Instrumental अलङ्घनेन alaṅghanena
अलङ्घनाभ्याम् alaṅghanābhyām
अलङ्घनैः alaṅghanaiḥ
Dative अलङ्घनाय alaṅghanāya
अलङ्घनाभ्याम् alaṅghanābhyām
अलङ्घनेभ्यः alaṅghanebhyaḥ
Ablative अलङ्घनात् alaṅghanāt
अलङ्घनाभ्याम् alaṅghanābhyām
अलङ्घनेभ्यः alaṅghanebhyaḥ
Genitive अलङ्घनस्य alaṅghanasya
अलङ्घनयोः alaṅghanayoḥ
अलङ्घनानाम् alaṅghanānām
Locative अलङ्घने alaṅghane
अलङ्घनयोः alaṅghanayoḥ
अलङ्घनेषु alaṅghaneṣu