| Singular | Dual | Plural |
Nominative |
अलङ्घनम्
alaṅghanam
|
अलङ्घने
alaṅghane
|
अलङ्घनानि
alaṅghanāni
|
Vocative |
अलङ्घन
alaṅghana
|
अलङ्घने
alaṅghane
|
अलङ्घनानि
alaṅghanāni
|
Accusative |
अलङ्घनम्
alaṅghanam
|
अलङ्घने
alaṅghane
|
अलङ्घनानि
alaṅghanāni
|
Instrumental |
अलङ्घनेन
alaṅghanena
|
अलङ्घनाभ्याम्
alaṅghanābhyām
|
अलङ्घनैः
alaṅghanaiḥ
|
Dative |
अलङ्घनाय
alaṅghanāya
|
अलङ्घनाभ्याम्
alaṅghanābhyām
|
अलङ्घनेभ्यः
alaṅghanebhyaḥ
|
Ablative |
अलङ्घनात्
alaṅghanāt
|
अलङ्घनाभ्याम्
alaṅghanābhyām
|
अलङ्घनेभ्यः
alaṅghanebhyaḥ
|
Genitive |
अलङ्घनस्य
alaṅghanasya
|
अलङ्घनयोः
alaṅghanayoḥ
|
अलङ्घनानाम्
alaṅghanānām
|
Locative |
अलङ्घने
alaṅghane
|
अलङ्घनयोः
alaṅghanayoḥ
|
अलङ्घनेषु
alaṅghaneṣu
|