Sanskrit tools

Sanskrit declension


Declension of अलङ्घनीय alaṅghanīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलङ्घनीयः alaṅghanīyaḥ
अलङ्घनीयौ alaṅghanīyau
अलङ्घनीयाः alaṅghanīyāḥ
Vocative अलङ्घनीय alaṅghanīya
अलङ्घनीयौ alaṅghanīyau
अलङ्घनीयाः alaṅghanīyāḥ
Accusative अलङ्घनीयम् alaṅghanīyam
अलङ्घनीयौ alaṅghanīyau
अलङ्घनीयान् alaṅghanīyān
Instrumental अलङ्घनीयेन alaṅghanīyena
अलङ्घनीयाभ्याम् alaṅghanīyābhyām
अलङ्घनीयैः alaṅghanīyaiḥ
Dative अलङ्घनीयाय alaṅghanīyāya
अलङ्घनीयाभ्याम् alaṅghanīyābhyām
अलङ्घनीयेभ्यः alaṅghanīyebhyaḥ
Ablative अलङ्घनीयात् alaṅghanīyāt
अलङ्घनीयाभ्याम् alaṅghanīyābhyām
अलङ्घनीयेभ्यः alaṅghanīyebhyaḥ
Genitive अलङ्घनीयस्य alaṅghanīyasya
अलङ्घनीययोः alaṅghanīyayoḥ
अलङ्घनीयानाम् alaṅghanīyānām
Locative अलङ्घनीये alaṅghanīye
अलङ्घनीययोः alaṅghanīyayoḥ
अलङ्घनीयेषु alaṅghanīyeṣu