Sanskrit tools

Sanskrit declension


Declension of अलङ्घयत् alaṅghayat, m.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अलङ्घयान् alaṅghayān
अलङ्घयन्तौ alaṅghayantau
अलङ्घयन्तः alaṅghayantaḥ
Vocative अलङ्घयन् alaṅghayan
अलङ्घयन्तौ alaṅghayantau
अलङ्घयन्तः alaṅghayantaḥ
Accusative अलङ्घयन्तम् alaṅghayantam
अलङ्घयन्तौ alaṅghayantau
अलङ्घयतः alaṅghayataḥ
Instrumental अलङ्घयता alaṅghayatā
अलङ्घयद्भ्याम् alaṅghayadbhyām
अलङ्घयद्भिः alaṅghayadbhiḥ
Dative अलङ्घयते alaṅghayate
अलङ्घयद्भ्याम् alaṅghayadbhyām
अलङ्घयद्भ्यः alaṅghayadbhyaḥ
Ablative अलङ्घयतः alaṅghayataḥ
अलङ्घयद्भ्याम् alaṅghayadbhyām
अलङ्घयद्भ्यः alaṅghayadbhyaḥ
Genitive अलङ्घयतः alaṅghayataḥ
अलङ्घयतोः alaṅghayatoḥ
अलङ्घयताम् alaṅghayatām
Locative अलङ्घयति alaṅghayati
अलङ्घयतोः alaṅghayatoḥ
अलङ्घयत्सु alaṅghayatsu