| Singular | Dual | Plural |
Nominative |
अलङ्घयान्
alaṅghayān
|
अलङ्घयन्तौ
alaṅghayantau
|
अलङ्घयन्तः
alaṅghayantaḥ
|
Vocative |
अलङ्घयन्
alaṅghayan
|
अलङ्घयन्तौ
alaṅghayantau
|
अलङ्घयन्तः
alaṅghayantaḥ
|
Accusative |
अलङ्घयन्तम्
alaṅghayantam
|
अलङ्घयन्तौ
alaṅghayantau
|
अलङ्घयतः
alaṅghayataḥ
|
Instrumental |
अलङ्घयता
alaṅghayatā
|
अलङ्घयद्भ्याम्
alaṅghayadbhyām
|
अलङ्घयद्भिः
alaṅghayadbhiḥ
|
Dative |
अलङ्घयते
alaṅghayate
|
अलङ्घयद्भ्याम्
alaṅghayadbhyām
|
अलङ्घयद्भ्यः
alaṅghayadbhyaḥ
|
Ablative |
अलङ्घयतः
alaṅghayataḥ
|
अलङ्घयद्भ्याम्
alaṅghayadbhyām
|
अलङ्घयद्भ्यः
alaṅghayadbhyaḥ
|
Genitive |
अलङ्घयतः
alaṅghayataḥ
|
अलङ्घयतोः
alaṅghayatoḥ
|
अलङ्घयताम्
alaṅghayatām
|
Locative |
अलङ्घयति
alaṅghayati
|
अलङ्घयतोः
alaṅghayatoḥ
|
अलङ्घयत्सु
alaṅghayatsu
|