Sanskrit tools

Sanskrit declension


Declension of अलङ्घ्या alaṅghyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलङ्घ्या alaṅghyā
अलङ्घ्ये alaṅghye
अलङ्घ्याः alaṅghyāḥ
Vocative अलङ्घ्ये alaṅghye
अलङ्घ्ये alaṅghye
अलङ्घ्याः alaṅghyāḥ
Accusative अलङ्घ्याम् alaṅghyām
अलङ्घ्ये alaṅghye
अलङ्घ्याः alaṅghyāḥ
Instrumental अलङ्घ्यया alaṅghyayā
अलङ्घ्याभ्याम् alaṅghyābhyām
अलङ्घ्याभिः alaṅghyābhiḥ
Dative अलङ्घ्यायै alaṅghyāyai
अलङ्घ्याभ्याम् alaṅghyābhyām
अलङ्घ्याभ्यः alaṅghyābhyaḥ
Ablative अलङ्घ्यायाः alaṅghyāyāḥ
अलङ्घ्याभ्याम् alaṅghyābhyām
अलङ्घ्याभ्यः alaṅghyābhyaḥ
Genitive अलङ्घ्यायाः alaṅghyāyāḥ
अलङ्घ्ययोः alaṅghyayoḥ
अलङ्घ्यानाम् alaṅghyānām
Locative अलङ्घ्यायाम् alaṅghyāyām
अलङ्घ्ययोः alaṅghyayoḥ
अलङ्घ्यासु alaṅghyāsu