Sanskrit tools

Sanskrit declension


Declension of अलङ्घ्य alaṅghya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलङ्घ्यम् alaṅghyam
अलङ्घ्ये alaṅghye
अलङ्घ्यानि alaṅghyāni
Vocative अलङ्घ्य alaṅghya
अलङ्घ्ये alaṅghye
अलङ्घ्यानि alaṅghyāni
Accusative अलङ्घ्यम् alaṅghyam
अलङ्घ्ये alaṅghye
अलङ्घ्यानि alaṅghyāni
Instrumental अलङ्घ्येन alaṅghyena
अलङ्घ्याभ्याम् alaṅghyābhyām
अलङ्घ्यैः alaṅghyaiḥ
Dative अलङ्घ्याय alaṅghyāya
अलङ्घ्याभ्याम् alaṅghyābhyām
अलङ्घ्येभ्यः alaṅghyebhyaḥ
Ablative अलङ्घ्यात् alaṅghyāt
अलङ्घ्याभ्याम् alaṅghyābhyām
अलङ्घ्येभ्यः alaṅghyebhyaḥ
Genitive अलङ्घ्यस्य alaṅghyasya
अलङ्घ्ययोः alaṅghyayoḥ
अलङ्घ्यानाम् alaṅghyānām
Locative अलङ्घ्ये alaṅghye
अलङ्घ्ययोः alaṅghyayoḥ
अलङ्घ्येषु alaṅghyeṣu