Sanskrit tools

Sanskrit declension


Declension of अलज्जा alajjā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलज्जा alajjā
अलज्जे alajje
अलज्जाः alajjāḥ
Vocative अलज्जे alajje
अलज्जे alajje
अलज्जाः alajjāḥ
Accusative अलज्जाम् alajjām
अलज्जे alajje
अलज्जाः alajjāḥ
Instrumental अलज्जया alajjayā
अलज्जाभ्याम् alajjābhyām
अलज्जाभिः alajjābhiḥ
Dative अलज्जायै alajjāyai
अलज्जाभ्याम् alajjābhyām
अलज्जाभ्यः alajjābhyaḥ
Ablative अलज्जायाः alajjāyāḥ
अलज्जाभ्याम् alajjābhyām
अलज्जाभ्यः alajjābhyaḥ
Genitive अलज्जायाः alajjāyāḥ
अलज्जयोः alajjayoḥ
अलज्जानाम् alajjānām
Locative अलज्जायाम् alajjāyām
अलज्जयोः alajjayoḥ
अलज्जासु alajjāsu