Sanskrit tools

Sanskrit declension


Declension of अलति alati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलतिः alatiḥ
अलती alatī
अलतयः alatayaḥ
Vocative अलते alate
अलती alatī
अलतयः alatayaḥ
Accusative अलतिम् alatim
अलती alatī
अलतीन् alatīn
Instrumental अलतिना alatinā
अलतिभ्याम् alatibhyām
अलतिभिः alatibhiḥ
Dative अलतये alataye
अलतिभ्याम् alatibhyām
अलतिभ्यः alatibhyaḥ
Ablative अलतेः alateḥ
अलतिभ्याम् alatibhyām
अलतिभ्यः alatibhyaḥ
Genitive अलतेः alateḥ
अलत्योः alatyoḥ
अलतीनाम् alatīnām
Locative अलतौ alatau
अलत्योः alatyoḥ
अलतिषु alatiṣu