Sanskrit tools

Sanskrit declension


Declension of अलब्धा alabdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलब्धा alabdhā
अलब्धे alabdhe
अलब्धाः alabdhāḥ
Vocative अलब्धे alabdhe
अलब्धे alabdhe
अलब्धाः alabdhāḥ
Accusative अलब्धाम् alabdhām
अलब्धे alabdhe
अलब्धाः alabdhāḥ
Instrumental अलब्धया alabdhayā
अलब्धाभ्याम् alabdhābhyām
अलब्धाभिः alabdhābhiḥ
Dative अलब्धायै alabdhāyai
अलब्धाभ्याम् alabdhābhyām
अलब्धाभ्यः alabdhābhyaḥ
Ablative अलब्धायाः alabdhāyāḥ
अलब्धाभ्याम् alabdhābhyām
अलब्धाभ्यः alabdhābhyaḥ
Genitive अलब्धायाः alabdhāyāḥ
अलब्धयोः alabdhayoḥ
अलब्धानाम् alabdhānām
Locative अलब्धायाम् alabdhāyām
अलब्धयोः alabdhayoḥ
अलब्धासु alabdhāsu