Sanskrit tools

Sanskrit declension


Declension of अलब्ध alabdha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलब्धम् alabdham
अलब्धे alabdhe
अलब्धानि alabdhāni
Vocative अलब्ध alabdha
अलब्धे alabdhe
अलब्धानि alabdhāni
Accusative अलब्धम् alabdham
अलब्धे alabdhe
अलब्धानि alabdhāni
Instrumental अलब्धेन alabdhena
अलब्धाभ्याम् alabdhābhyām
अलब्धैः alabdhaiḥ
Dative अलब्धाय alabdhāya
अलब्धाभ्याम् alabdhābhyām
अलब्धेभ्यः alabdhebhyaḥ
Ablative अलब्धात् alabdhāt
अलब्धाभ्याम् alabdhābhyām
अलब्धेभ्यः alabdhebhyaḥ
Genitive अलब्धस्य alabdhasya
अलब्धयोः alabdhayoḥ
अलब्धानाम् alabdhānām
Locative अलब्धे alabdhe
अलब्धयोः alabdhayoḥ
अलब्धेषु alabdheṣu