| Singular | Dual | Plural |
Nominative |
अलब्धनाथः
alabdhanāthaḥ
|
अलब्धनाथौ
alabdhanāthau
|
अलब्धनाथाः
alabdhanāthāḥ
|
Vocative |
अलब्धनाथ
alabdhanātha
|
अलब्धनाथौ
alabdhanāthau
|
अलब्धनाथाः
alabdhanāthāḥ
|
Accusative |
अलब्धनाथम्
alabdhanātham
|
अलब्धनाथौ
alabdhanāthau
|
अलब्धनाथान्
alabdhanāthān
|
Instrumental |
अलब्धनाथेन
alabdhanāthena
|
अलब्धनाथाभ्याम्
alabdhanāthābhyām
|
अलब्धनाथैः
alabdhanāthaiḥ
|
Dative |
अलब्धनाथाय
alabdhanāthāya
|
अलब्धनाथाभ्याम्
alabdhanāthābhyām
|
अलब्धनाथेभ्यः
alabdhanāthebhyaḥ
|
Ablative |
अलब्धनाथात्
alabdhanāthāt
|
अलब्धनाथाभ्याम्
alabdhanāthābhyām
|
अलब्धनाथेभ्यः
alabdhanāthebhyaḥ
|
Genitive |
अलब्धनाथस्य
alabdhanāthasya
|
अलब्धनाथयोः
alabdhanāthayoḥ
|
अलब्धनाथानाम्
alabdhanāthānām
|
Locative |
अलब्धनाथे
alabdhanāthe
|
अलब्धनाथयोः
alabdhanāthayoḥ
|
अलब्धनाथेषु
alabdhanātheṣu
|