Sanskrit tools

Sanskrit declension


Declension of अलब्धनाथ alabdhanātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलब्धनाथः alabdhanāthaḥ
अलब्धनाथौ alabdhanāthau
अलब्धनाथाः alabdhanāthāḥ
Vocative अलब्धनाथ alabdhanātha
अलब्धनाथौ alabdhanāthau
अलब्धनाथाः alabdhanāthāḥ
Accusative अलब्धनाथम् alabdhanātham
अलब्धनाथौ alabdhanāthau
अलब्धनाथान् alabdhanāthān
Instrumental अलब्धनाथेन alabdhanāthena
अलब्धनाथाभ्याम् alabdhanāthābhyām
अलब्धनाथैः alabdhanāthaiḥ
Dative अलब्धनाथाय alabdhanāthāya
अलब्धनाथाभ्याम् alabdhanāthābhyām
अलब्धनाथेभ्यः alabdhanāthebhyaḥ
Ablative अलब्धनाथात् alabdhanāthāt
अलब्धनाथाभ्याम् alabdhanāthābhyām
अलब्धनाथेभ्यः alabdhanāthebhyaḥ
Genitive अलब्धनाथस्य alabdhanāthasya
अलब्धनाथयोः alabdhanāthayoḥ
अलब्धनाथानाम् alabdhanāthānām
Locative अलब्धनाथे alabdhanāthe
अलब्धनाथयोः alabdhanāthayoḥ
अलब्धनाथेषु alabdhanātheṣu