Sanskrit tools

Sanskrit declension


Declension of अलब्धनाथा alabdhanāthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलब्धनाथा alabdhanāthā
अलब्धनाथे alabdhanāthe
अलब्धनाथाः alabdhanāthāḥ
Vocative अलब्धनाथे alabdhanāthe
अलब्धनाथे alabdhanāthe
अलब्धनाथाः alabdhanāthāḥ
Accusative अलब्धनाथाम् alabdhanāthām
अलब्धनाथे alabdhanāthe
अलब्धनाथाः alabdhanāthāḥ
Instrumental अलब्धनाथया alabdhanāthayā
अलब्धनाथाभ्याम् alabdhanāthābhyām
अलब्धनाथाभिः alabdhanāthābhiḥ
Dative अलब्धनाथायै alabdhanāthāyai
अलब्धनाथाभ्याम् alabdhanāthābhyām
अलब्धनाथाभ्यः alabdhanāthābhyaḥ
Ablative अलब्धनाथायाः alabdhanāthāyāḥ
अलब्धनाथाभ्याम् alabdhanāthābhyām
अलब्धनाथाभ्यः alabdhanāthābhyaḥ
Genitive अलब्धनाथायाः alabdhanāthāyāḥ
अलब्धनाथयोः alabdhanāthayoḥ
अलब्धनाथानाम् alabdhanāthānām
Locative अलब्धनाथायाम् alabdhanāthāyām
अलब्धनाथयोः alabdhanāthayoḥ
अलब्धनाथासु alabdhanāthāsu