| Singular | Dual | Plural |
Nominative |
अलब्धनाथा
alabdhanāthā
|
अलब्धनाथे
alabdhanāthe
|
अलब्धनाथाः
alabdhanāthāḥ
|
Vocative |
अलब्धनाथे
alabdhanāthe
|
अलब्धनाथे
alabdhanāthe
|
अलब्धनाथाः
alabdhanāthāḥ
|
Accusative |
अलब्धनाथाम्
alabdhanāthām
|
अलब्धनाथे
alabdhanāthe
|
अलब्धनाथाः
alabdhanāthāḥ
|
Instrumental |
अलब्धनाथया
alabdhanāthayā
|
अलब्धनाथाभ्याम्
alabdhanāthābhyām
|
अलब्धनाथाभिः
alabdhanāthābhiḥ
|
Dative |
अलब्धनाथायै
alabdhanāthāyai
|
अलब्धनाथाभ्याम्
alabdhanāthābhyām
|
अलब्धनाथाभ्यः
alabdhanāthābhyaḥ
|
Ablative |
अलब्धनाथायाः
alabdhanāthāyāḥ
|
अलब्धनाथाभ्याम्
alabdhanāthābhyām
|
अलब्धनाथाभ्यः
alabdhanāthābhyaḥ
|
Genitive |
अलब्धनाथायाः
alabdhanāthāyāḥ
|
अलब्धनाथयोः
alabdhanāthayoḥ
|
अलब्धनाथानाम्
alabdhanāthānām
|
Locative |
अलब्धनाथायाम्
alabdhanāthāyām
|
अलब्धनाथयोः
alabdhanāthayoḥ
|
अलब्धनाथासु
alabdhanāthāsu
|