| Singular | Dual | Plural |
Nominative |
अलब्धभूमिकत्वम्
alabdhabhūmikatvam
|
अलब्धभूमिकत्वे
alabdhabhūmikatve
|
अलब्धभूमिकत्वानि
alabdhabhūmikatvāni
|
Vocative |
अलब्धभूमिकत्व
alabdhabhūmikatva
|
अलब्धभूमिकत्वे
alabdhabhūmikatve
|
अलब्धभूमिकत्वानि
alabdhabhūmikatvāni
|
Accusative |
अलब्धभूमिकत्वम्
alabdhabhūmikatvam
|
अलब्धभूमिकत्वे
alabdhabhūmikatve
|
अलब्धभूमिकत्वानि
alabdhabhūmikatvāni
|
Instrumental |
अलब्धभूमिकत्वेन
alabdhabhūmikatvena
|
अलब्धभूमिकत्वाभ्याम्
alabdhabhūmikatvābhyām
|
अलब्धभूमिकत्वैः
alabdhabhūmikatvaiḥ
|
Dative |
अलब्धभूमिकत्वाय
alabdhabhūmikatvāya
|
अलब्धभूमिकत्वाभ्याम्
alabdhabhūmikatvābhyām
|
अलब्धभूमिकत्वेभ्यः
alabdhabhūmikatvebhyaḥ
|
Ablative |
अलब्धभूमिकत्वात्
alabdhabhūmikatvāt
|
अलब्धभूमिकत्वाभ्याम्
alabdhabhūmikatvābhyām
|
अलब्धभूमिकत्वेभ्यः
alabdhabhūmikatvebhyaḥ
|
Genitive |
अलब्धभूमिकत्वस्य
alabdhabhūmikatvasya
|
अलब्धभूमिकत्वयोः
alabdhabhūmikatvayoḥ
|
अलब्धभूमिकत्वानाम्
alabdhabhūmikatvānām
|
Locative |
अलब्धभूमिकत्वे
alabdhabhūmikatve
|
अलब्धभूमिकत्वयोः
alabdhabhūmikatvayoḥ
|
अलब्धभूमिकत्वेषु
alabdhabhūmikatveṣu
|