Sanskrit tools

Sanskrit declension


Declension of अलब्धभूमिकत्व alabdhabhūmikatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलब्धभूमिकत्वम् alabdhabhūmikatvam
अलब्धभूमिकत्वे alabdhabhūmikatve
अलब्धभूमिकत्वानि alabdhabhūmikatvāni
Vocative अलब्धभूमिकत्व alabdhabhūmikatva
अलब्धभूमिकत्वे alabdhabhūmikatve
अलब्धभूमिकत्वानि alabdhabhūmikatvāni
Accusative अलब्धभूमिकत्वम् alabdhabhūmikatvam
अलब्धभूमिकत्वे alabdhabhūmikatve
अलब्धभूमिकत्वानि alabdhabhūmikatvāni
Instrumental अलब्धभूमिकत्वेन alabdhabhūmikatvena
अलब्धभूमिकत्वाभ्याम् alabdhabhūmikatvābhyām
अलब्धभूमिकत्वैः alabdhabhūmikatvaiḥ
Dative अलब्धभूमिकत्वाय alabdhabhūmikatvāya
अलब्धभूमिकत्वाभ्याम् alabdhabhūmikatvābhyām
अलब्धभूमिकत्वेभ्यः alabdhabhūmikatvebhyaḥ
Ablative अलब्धभूमिकत्वात् alabdhabhūmikatvāt
अलब्धभूमिकत्वाभ्याम् alabdhabhūmikatvābhyām
अलब्धभूमिकत्वेभ्यः alabdhabhūmikatvebhyaḥ
Genitive अलब्धभूमिकत्वस्य alabdhabhūmikatvasya
अलब्धभूमिकत्वयोः alabdhabhūmikatvayoḥ
अलब्धभूमिकत्वानाम् alabdhabhūmikatvānām
Locative अलब्धभूमिकत्वे alabdhabhūmikatve
अलब्धभूमिकत्वयोः alabdhabhūmikatvayoḥ
अलब्धभूमिकत्वेषु alabdhabhūmikatveṣu