Sanskrit tools

Sanskrit declension


Declension of अलब्धाभीप्सित alabdhābhīpsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलब्धाभीप्सितः alabdhābhīpsitaḥ
अलब्धाभीप्सितौ alabdhābhīpsitau
अलब्धाभीप्सिताः alabdhābhīpsitāḥ
Vocative अलब्धाभीप्सित alabdhābhīpsita
अलब्धाभीप्सितौ alabdhābhīpsitau
अलब्धाभीप्सिताः alabdhābhīpsitāḥ
Accusative अलब्धाभीप्सितम् alabdhābhīpsitam
अलब्धाभीप्सितौ alabdhābhīpsitau
अलब्धाभीप्सितान् alabdhābhīpsitān
Instrumental अलब्धाभीप्सितेन alabdhābhīpsitena
अलब्धाभीप्सिताभ्याम् alabdhābhīpsitābhyām
अलब्धाभीप्सितैः alabdhābhīpsitaiḥ
Dative अलब्धाभीप्सिताय alabdhābhīpsitāya
अलब्धाभीप्सिताभ्याम् alabdhābhīpsitābhyām
अलब्धाभीप्सितेभ्यः alabdhābhīpsitebhyaḥ
Ablative अलब्धाभीप्सितात् alabdhābhīpsitāt
अलब्धाभीप्सिताभ्याम् alabdhābhīpsitābhyām
अलब्धाभीप्सितेभ्यः alabdhābhīpsitebhyaḥ
Genitive अलब्धाभीप्सितस्य alabdhābhīpsitasya
अलब्धाभीप्सितयोः alabdhābhīpsitayoḥ
अलब्धाभीप्सितानाम् alabdhābhīpsitānām
Locative अलब्धाभीप्सिते alabdhābhīpsite
अलब्धाभीप्सितयोः alabdhābhīpsitayoḥ
अलब्धाभीप्सितेषु alabdhābhīpsiteṣu