| Singular | Dual | Plural |
Nominative |
अलब्धाभीप्सितः
alabdhābhīpsitaḥ
|
अलब्धाभीप्सितौ
alabdhābhīpsitau
|
अलब्धाभीप्सिताः
alabdhābhīpsitāḥ
|
Vocative |
अलब्धाभीप्सित
alabdhābhīpsita
|
अलब्धाभीप्सितौ
alabdhābhīpsitau
|
अलब्धाभीप्सिताः
alabdhābhīpsitāḥ
|
Accusative |
अलब्धाभीप्सितम्
alabdhābhīpsitam
|
अलब्धाभीप्सितौ
alabdhābhīpsitau
|
अलब्धाभीप्सितान्
alabdhābhīpsitān
|
Instrumental |
अलब्धाभीप्सितेन
alabdhābhīpsitena
|
अलब्धाभीप्सिताभ्याम्
alabdhābhīpsitābhyām
|
अलब्धाभीप्सितैः
alabdhābhīpsitaiḥ
|
Dative |
अलब्धाभीप्सिताय
alabdhābhīpsitāya
|
अलब्धाभीप्सिताभ्याम्
alabdhābhīpsitābhyām
|
अलब्धाभीप्सितेभ्यः
alabdhābhīpsitebhyaḥ
|
Ablative |
अलब्धाभीप्सितात्
alabdhābhīpsitāt
|
अलब्धाभीप्सिताभ्याम्
alabdhābhīpsitābhyām
|
अलब्धाभीप्सितेभ्यः
alabdhābhīpsitebhyaḥ
|
Genitive |
अलब्धाभीप्सितस्य
alabdhābhīpsitasya
|
अलब्धाभीप्सितयोः
alabdhābhīpsitayoḥ
|
अलब्धाभीप्सितानाम्
alabdhābhīpsitānām
|
Locative |
अलब्धाभीप्सिते
alabdhābhīpsite
|
अलब्धाभीप्सितयोः
alabdhābhīpsitayoḥ
|
अलब्धाभीप्सितेषु
alabdhābhīpsiteṣu
|