Sanskrit tools

Sanskrit declension


Declension of अलभमान alabhamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलभमानम् alabhamānam
अलभमाने alabhamāne
अलभमानानि alabhamānāni
Vocative अलभमान alabhamāna
अलभमाने alabhamāne
अलभमानानि alabhamānāni
Accusative अलभमानम् alabhamānam
अलभमाने alabhamāne
अलभमानानि alabhamānāni
Instrumental अलभमानेन alabhamānena
अलभमानाभ्याम् alabhamānābhyām
अलभमानैः alabhamānaiḥ
Dative अलभमानाय alabhamānāya
अलभमानाभ्याम् alabhamānābhyām
अलभमानेभ्यः alabhamānebhyaḥ
Ablative अलभमानात् alabhamānāt
अलभमानाभ्याम् alabhamānābhyām
अलभमानेभ्यः alabhamānebhyaḥ
Genitive अलभमानस्य alabhamānasya
अलभमानयोः alabhamānayoḥ
अलभमानानाम् alabhamānānām
Locative अलभमाने alabhamāne
अलभमानयोः alabhamānayoḥ
अलभमानेषु alabhamāneṣu