Sanskrit tools

Sanskrit declension


Declension of अलभ्य alabhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलभ्यम् alabhyam
अलभ्ये alabhye
अलभ्यानि alabhyāni
Vocative अलभ्य alabhya
अलभ्ये alabhye
अलभ्यानि alabhyāni
Accusative अलभ्यम् alabhyam
अलभ्ये alabhye
अलभ्यानि alabhyāni
Instrumental अलभ्येन alabhyena
अलभ्याभ्याम् alabhyābhyām
अलभ्यैः alabhyaiḥ
Dative अलभ्याय alabhyāya
अलभ्याभ्याम् alabhyābhyām
अलभ्येभ्यः alabhyebhyaḥ
Ablative अलभ्यात् alabhyāt
अलभ्याभ्याम् alabhyābhyām
अलभ्येभ्यः alabhyebhyaḥ
Genitive अलभ्यस्य alabhyasya
अलभ्ययोः alabhyayoḥ
अलभ्यानाम् alabhyānām
Locative अलभ्ये alabhye
अलभ्ययोः alabhyayoḥ
अलभ्येषु alabhyeṣu