Sanskrit tools

Sanskrit declension


Declension of अलमातर्दन alamātardana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलमातर्दनः alamātardanaḥ
अलमातर्दनौ alamātardanau
अलमातर्दनाः alamātardanāḥ
Vocative अलमातर्दन alamātardana
अलमातर्दनौ alamātardanau
अलमातर्दनाः alamātardanāḥ
Accusative अलमातर्दनम् alamātardanam
अलमातर्दनौ alamātardanau
अलमातर्दनान् alamātardanān
Instrumental अलमातर्दनेन alamātardanena
अलमातर्दनाभ्याम् alamātardanābhyām
अलमातर्दनैः alamātardanaiḥ
Dative अलमातर्दनाय alamātardanāya
अलमातर्दनाभ्याम् alamātardanābhyām
अलमातर्दनेभ्यः alamātardanebhyaḥ
Ablative अलमातर्दनात् alamātardanāt
अलमातर्दनाभ्याम् alamātardanābhyām
अलमातर्दनेभ्यः alamātardanebhyaḥ
Genitive अलमातर्दनस्य alamātardanasya
अलमातर्दनयोः alamātardanayoḥ
अलमातर्दनानाम् alamātardanānām
Locative अलमातर्दने alamātardane
अलमातर्दनयोः alamātardanayoḥ
अलमातर्दनेषु alamātardaneṣu