| Singular | Dual | Plural |
Nominative |
अलमातर्दनः
alamātardanaḥ
|
अलमातर्दनौ
alamātardanau
|
अलमातर्दनाः
alamātardanāḥ
|
Vocative |
अलमातर्दन
alamātardana
|
अलमातर्दनौ
alamātardanau
|
अलमातर्दनाः
alamātardanāḥ
|
Accusative |
अलमातर्दनम्
alamātardanam
|
अलमातर्दनौ
alamātardanau
|
अलमातर्दनान्
alamātardanān
|
Instrumental |
अलमातर्दनेन
alamātardanena
|
अलमातर्दनाभ्याम्
alamātardanābhyām
|
अलमातर्दनैः
alamātardanaiḥ
|
Dative |
अलमातर्दनाय
alamātardanāya
|
अलमातर्दनाभ्याम्
alamātardanābhyām
|
अलमातर्दनेभ्यः
alamātardanebhyaḥ
|
Ablative |
अलमातर्दनात्
alamātardanāt
|
अलमातर्दनाभ्याम्
alamātardanābhyām
|
अलमातर्दनेभ्यः
alamātardanebhyaḥ
|
Genitive |
अलमातर्दनस्य
alamātardanasya
|
अलमातर्दनयोः
alamātardanayoḥ
|
अलमातर्दनानाम्
alamātardanānām
|
Locative |
अलमातर्दने
alamātardane
|
अलमातर्दनयोः
alamātardanayoḥ
|
अलमातर्दनेषु
alamātardaneṣu
|