Sanskrit tools

Sanskrit declension


Declension of अलमातर्दना alamātardanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलमातर्दना alamātardanā
अलमातर्दने alamātardane
अलमातर्दनाः alamātardanāḥ
Vocative अलमातर्दने alamātardane
अलमातर्दने alamātardane
अलमातर्दनाः alamātardanāḥ
Accusative अलमातर्दनाम् alamātardanām
अलमातर्दने alamātardane
अलमातर्दनाः alamātardanāḥ
Instrumental अलमातर्दनया alamātardanayā
अलमातर्दनाभ्याम् alamātardanābhyām
अलमातर्दनाभिः alamātardanābhiḥ
Dative अलमातर्दनायै alamātardanāyai
अलमातर्दनाभ्याम् alamātardanābhyām
अलमातर्दनाभ्यः alamātardanābhyaḥ
Ablative अलमातर्दनायाः alamātardanāyāḥ
अलमातर्दनाभ्याम् alamātardanābhyām
अलमातर्दनाभ्यः alamātardanābhyaḥ
Genitive अलमातर्दनायाः alamātardanāyāḥ
अलमातर्दनयोः alamātardanayoḥ
अलमातर्दनानाम् alamātardanānām
Locative अलमातर्दनायाम् alamātardanāyām
अलमातर्दनयोः alamātardanayoḥ
अलमातर्दनासु alamātardanāsu