Sanskrit tools

Sanskrit declension


Declension of अलंकरिष्णु alaṁkariṣṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंकरिष्णुः alaṁkariṣṇuḥ
अलंकरिष्णू alaṁkariṣṇū
अलंकरिष्णवः alaṁkariṣṇavaḥ
Vocative अलंकरिष्णो alaṁkariṣṇo
अलंकरिष्णू alaṁkariṣṇū
अलंकरिष्णवः alaṁkariṣṇavaḥ
Accusative अलंकरिष्णुम् alaṁkariṣṇum
अलंकरिष्णू alaṁkariṣṇū
अलंकरिष्णून् alaṁkariṣṇūn
Instrumental अलंकरिष्णुना alaṁkariṣṇunā
अलंकरिष्णुभ्याम् alaṁkariṣṇubhyām
अलंकरिष्णुभिः alaṁkariṣṇubhiḥ
Dative अलंकरिष्णवे alaṁkariṣṇave
अलंकरिष्णुभ्याम् alaṁkariṣṇubhyām
अलंकरिष्णुभ्यः alaṁkariṣṇubhyaḥ
Ablative अलंकरिष्णोः alaṁkariṣṇoḥ
अलंकरिष्णुभ्याम् alaṁkariṣṇubhyām
अलंकरिष्णुभ्यः alaṁkariṣṇubhyaḥ
Genitive अलंकरिष्णोः alaṁkariṣṇoḥ
अलंकरिष्ण्वोः alaṁkariṣṇvoḥ
अलंकरिष्णूनाम् alaṁkariṣṇūnām
Locative अलंकरिष्णौ alaṁkariṣṇau
अलंकरिष्ण्वोः alaṁkariṣṇvoḥ
अलंकरिष्णुषु alaṁkariṣṇuṣu