Sanskrit tools

Sanskrit declension


Declension of अलंकारसुवर्ण alaṁkārasuvarṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंकारसुवर्णम् alaṁkārasuvarṇam
अलंकारसुवर्णे alaṁkārasuvarṇe
अलंकारसुवर्णानि alaṁkārasuvarṇāni
Vocative अलंकारसुवर्ण alaṁkārasuvarṇa
अलंकारसुवर्णे alaṁkārasuvarṇe
अलंकारसुवर्णानि alaṁkārasuvarṇāni
Accusative अलंकारसुवर्णम् alaṁkārasuvarṇam
अलंकारसुवर्णे alaṁkārasuvarṇe
अलंकारसुवर्णानि alaṁkārasuvarṇāni
Instrumental अलंकारसुवर्णेन alaṁkārasuvarṇena
अलंकारसुवर्णाभ्याम् alaṁkārasuvarṇābhyām
अलंकारसुवर्णैः alaṁkārasuvarṇaiḥ
Dative अलंकारसुवर्णाय alaṁkārasuvarṇāya
अलंकारसुवर्णाभ्याम् alaṁkārasuvarṇābhyām
अलंकारसुवर्णेभ्यः alaṁkārasuvarṇebhyaḥ
Ablative अलंकारसुवर्णात् alaṁkārasuvarṇāt
अलंकारसुवर्णाभ्याम् alaṁkārasuvarṇābhyām
अलंकारसुवर्णेभ्यः alaṁkārasuvarṇebhyaḥ
Genitive अलंकारसुवर्णस्य alaṁkārasuvarṇasya
अलंकारसुवर्णयोः alaṁkārasuvarṇayoḥ
अलंकारसुवर्णानाम् alaṁkārasuvarṇānām
Locative अलंकारसुवर्णे alaṁkārasuvarṇe
अलंकारसुवर्णयोः alaṁkārasuvarṇayoḥ
अलंकारसुवर्णेषु alaṁkārasuvarṇeṣu