Sanskrit tools

Sanskrit declension


Declension of अलंकुमारि alaṁkumāri, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंकुमारिः alaṁkumāriḥ
अलंकुमारी alaṁkumārī
अलंकुमारयः alaṁkumārayaḥ
Vocative अलंकुमारे alaṁkumāre
अलंकुमारी alaṁkumārī
अलंकुमारयः alaṁkumārayaḥ
Accusative अलंकुमारिम् alaṁkumārim
अलंकुमारी alaṁkumārī
अलंकुमारीः alaṁkumārīḥ
Instrumental अलंकुमार्या alaṁkumāryā
अलंकुमारिभ्याम् alaṁkumāribhyām
अलंकुमारिभिः alaṁkumāribhiḥ
Dative अलंकुमारये alaṁkumāraye
अलंकुमार्यै alaṁkumāryai
अलंकुमारिभ्याम् alaṁkumāribhyām
अलंकुमारिभ्यः alaṁkumāribhyaḥ
Ablative अलंकुमारेः alaṁkumāreḥ
अलंकुमार्याः alaṁkumāryāḥ
अलंकुमारिभ्याम् alaṁkumāribhyām
अलंकुमारिभ्यः alaṁkumāribhyaḥ
Genitive अलंकुमारेः alaṁkumāreḥ
अलंकुमार्याः alaṁkumāryāḥ
अलंकुमार्योः alaṁkumāryoḥ
अलंकुमारीणाम् alaṁkumārīṇām
Locative अलंकुमारौ alaṁkumārau
अलंकुमार्याम् alaṁkumāryām
अलंकुमार्योः alaṁkumāryoḥ
अलंकुमारिषु alaṁkumāriṣu