Sanskrit tools

Sanskrit declension


Declension of अलंजीविक alaṁjīvika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंजीविकः alaṁjīvikaḥ
अलंजीविकौ alaṁjīvikau
अलंजीविकाः alaṁjīvikāḥ
Vocative अलंजीविक alaṁjīvika
अलंजीविकौ alaṁjīvikau
अलंजीविकाः alaṁjīvikāḥ
Accusative अलंजीविकम् alaṁjīvikam
अलंजीविकौ alaṁjīvikau
अलंजीविकान् alaṁjīvikān
Instrumental अलंजीविकेन alaṁjīvikena
अलंजीविकाभ्याम् alaṁjīvikābhyām
अलंजीविकैः alaṁjīvikaiḥ
Dative अलंजीविकाय alaṁjīvikāya
अलंजीविकाभ्याम् alaṁjīvikābhyām
अलंजीविकेभ्यः alaṁjīvikebhyaḥ
Ablative अलंजीविकात् alaṁjīvikāt
अलंजीविकाभ्याम् alaṁjīvikābhyām
अलंजीविकेभ्यः alaṁjīvikebhyaḥ
Genitive अलंजीविकस्य alaṁjīvikasya
अलंजीविकयोः alaṁjīvikayoḥ
अलंजीविकानाम् alaṁjīvikānām
Locative अलंजीविके alaṁjīvike
अलंजीविकयोः alaṁjīvikayoḥ
अलंजीविकेषु alaṁjīvikeṣu