Sanskrit tools

Sanskrit declension


Declension of अलंजीविक alaṁjīvika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंजीविकम् alaṁjīvikam
अलंजीविके alaṁjīvike
अलंजीविकानि alaṁjīvikāni
Vocative अलंजीविक alaṁjīvika
अलंजीविके alaṁjīvike
अलंजीविकानि alaṁjīvikāni
Accusative अलंजीविकम् alaṁjīvikam
अलंजीविके alaṁjīvike
अलंजीविकानि alaṁjīvikāni
Instrumental अलंजीविकेन alaṁjīvikena
अलंजीविकाभ्याम् alaṁjīvikābhyām
अलंजीविकैः alaṁjīvikaiḥ
Dative अलंजीविकाय alaṁjīvikāya
अलंजीविकाभ्याम् alaṁjīvikābhyām
अलंजीविकेभ्यः alaṁjīvikebhyaḥ
Ablative अलंजीविकात् alaṁjīvikāt
अलंजीविकाभ्याम् alaṁjīvikābhyām
अलंजीविकेभ्यः alaṁjīvikebhyaḥ
Genitive अलंजीविकस्य alaṁjīvikasya
अलंजीविकयोः alaṁjīvikayoḥ
अलंजीविकानाम् alaṁjīvikānām
Locative अलंजीविके alaṁjīvike
अलंजीविकयोः alaṁjīvikayoḥ
अलंजीविकेषु alaṁjīvikeṣu