Sanskrit tools

Sanskrit declension


Declension of अलंजुष alaṁjuṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंजुषः alaṁjuṣaḥ
अलंजुषौ alaṁjuṣau
अलंजुषाः alaṁjuṣāḥ
Vocative अलंजुष alaṁjuṣa
अलंजुषौ alaṁjuṣau
अलंजुषाः alaṁjuṣāḥ
Accusative अलंजुषम् alaṁjuṣam
अलंजुषौ alaṁjuṣau
अलंजुषान् alaṁjuṣān
Instrumental अलंजुषेण alaṁjuṣeṇa
अलंजुषाभ्याम् alaṁjuṣābhyām
अलंजुषैः alaṁjuṣaiḥ
Dative अलंजुषाय alaṁjuṣāya
अलंजुषाभ्याम् alaṁjuṣābhyām
अलंजुषेभ्यः alaṁjuṣebhyaḥ
Ablative अलंजुषात् alaṁjuṣāt
अलंजुषाभ्याम् alaṁjuṣābhyām
अलंजुषेभ्यः alaṁjuṣebhyaḥ
Genitive अलंजुषस्य alaṁjuṣasya
अलंजुषयोः alaṁjuṣayoḥ
अलंजुषाणाम् alaṁjuṣāṇām
Locative अलंजुषे alaṁjuṣe
अलंजुषयोः alaṁjuṣayoḥ
अलंजुषेषु alaṁjuṣeṣu