Sanskrit tools

Sanskrit declension


Declension of अलंजुषा alaṁjuṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंजुषा alaṁjuṣā
अलंजुषे alaṁjuṣe
अलंजुषाः alaṁjuṣāḥ
Vocative अलंजुषे alaṁjuṣe
अलंजुषे alaṁjuṣe
अलंजुषाः alaṁjuṣāḥ
Accusative अलंजुषाम् alaṁjuṣām
अलंजुषे alaṁjuṣe
अलंजुषाः alaṁjuṣāḥ
Instrumental अलंजुषया alaṁjuṣayā
अलंजुषाभ्याम् alaṁjuṣābhyām
अलंजुषाभिः alaṁjuṣābhiḥ
Dative अलंजुषायै alaṁjuṣāyai
अलंजुषाभ्याम् alaṁjuṣābhyām
अलंजुषाभ्यः alaṁjuṣābhyaḥ
Ablative अलंजुषायाः alaṁjuṣāyāḥ
अलंजुषाभ्याम् alaṁjuṣābhyām
अलंजुषाभ्यः alaṁjuṣābhyaḥ
Genitive अलंजुषायाः alaṁjuṣāyāḥ
अलंजुषयोः alaṁjuṣayoḥ
अलंजुषाणाम् alaṁjuṣāṇām
Locative अलंजुषायाम् alaṁjuṣāyām
अलंजुषयोः alaṁjuṣayoḥ
अलंजुषासु alaṁjuṣāsu