Sanskrit tools

Sanskrit declension


Declension of अलंतमा alaṁtamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंतमा alaṁtamā
अलंतमे alaṁtame
अलंतमाः alaṁtamāḥ
Vocative अलंतमे alaṁtame
अलंतमे alaṁtame
अलंतमाः alaṁtamāḥ
Accusative अलंतमाम् alaṁtamām
अलंतमे alaṁtame
अलंतमाः alaṁtamāḥ
Instrumental अलंतमया alaṁtamayā
अलंतमाभ्याम् alaṁtamābhyām
अलंतमाभिः alaṁtamābhiḥ
Dative अलंतमायै alaṁtamāyai
अलंतमाभ्याम् alaṁtamābhyām
अलंतमाभ्यः alaṁtamābhyaḥ
Ablative अलंतमायाः alaṁtamāyāḥ
अलंतमाभ्याम् alaṁtamābhyām
अलंतमाभ्यः alaṁtamābhyaḥ
Genitive अलंतमायाः alaṁtamāyāḥ
अलंतमयोः alaṁtamayoḥ
अलंतमानाम् alaṁtamānām
Locative अलंतमायाम् alaṁtamāyām
अलंतमयोः alaṁtamayoḥ
अलंतमासु alaṁtamāsu