Singular | Dual | Plural | |
Nominative |
अलंतमा
alaṁtamā |
अलंतमे
alaṁtame |
अलंतमाः
alaṁtamāḥ |
Vocative |
अलंतमे
alaṁtame |
अलंतमे
alaṁtame |
अलंतमाः
alaṁtamāḥ |
Accusative |
अलंतमाम्
alaṁtamām |
अलंतमे
alaṁtame |
अलंतमाः
alaṁtamāḥ |
Instrumental |
अलंतमया
alaṁtamayā |
अलंतमाभ्याम्
alaṁtamābhyām |
अलंतमाभिः
alaṁtamābhiḥ |
Dative |
अलंतमायै
alaṁtamāyai |
अलंतमाभ्याम्
alaṁtamābhyām |
अलंतमाभ्यः
alaṁtamābhyaḥ |
Ablative |
अलंतमायाः
alaṁtamāyāḥ |
अलंतमाभ्याम्
alaṁtamābhyām |
अलंतमाभ्यः
alaṁtamābhyaḥ |
Genitive |
अलंतमायाः
alaṁtamāyāḥ |
अलंतमयोः
alaṁtamayoḥ |
अलंतमानाम्
alaṁtamānām |
Locative |
अलंतमायाम्
alaṁtamāyām |
अलंतमयोः
alaṁtamayoḥ |
अलंतमासु
alaṁtamāsu |