Sanskrit tools

Sanskrit declension


Declension of अलंतम alaṁtama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंतमम् alaṁtamam
अलंतमे alaṁtame
अलंतमानि alaṁtamāni
Vocative अलंतम alaṁtama
अलंतमे alaṁtame
अलंतमानि alaṁtamāni
Accusative अलंतमम् alaṁtamam
अलंतमे alaṁtame
अलंतमानि alaṁtamāni
Instrumental अलंतमेन alaṁtamena
अलंतमाभ्याम् alaṁtamābhyām
अलंतमैः alaṁtamaiḥ
Dative अलंतमाय alaṁtamāya
अलंतमाभ्याम् alaṁtamābhyām
अलंतमेभ्यः alaṁtamebhyaḥ
Ablative अलंतमात् alaṁtamāt
अलंतमाभ्याम् alaṁtamābhyām
अलंतमेभ्यः alaṁtamebhyaḥ
Genitive अलंतमस्य alaṁtamasya
अलंतमयोः alaṁtamayoḥ
अलंतमानाम् alaṁtamānām
Locative अलंतमे alaṁtame
अलंतमयोः alaṁtamayoḥ
अलंतमेषु alaṁtameṣu