Sanskrit tools

Sanskrit declension


Declension of अलंधन alaṁdhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंधनः alaṁdhanaḥ
अलंधनौ alaṁdhanau
अलंधनाः alaṁdhanāḥ
Vocative अलंधन alaṁdhana
अलंधनौ alaṁdhanau
अलंधनाः alaṁdhanāḥ
Accusative अलंधनम् alaṁdhanam
अलंधनौ alaṁdhanau
अलंधनान् alaṁdhanān
Instrumental अलंधनेन alaṁdhanena
अलंधनाभ्याम् alaṁdhanābhyām
अलंधनैः alaṁdhanaiḥ
Dative अलंधनाय alaṁdhanāya
अलंधनाभ्याम् alaṁdhanābhyām
अलंधनेभ्यः alaṁdhanebhyaḥ
Ablative अलंधनात् alaṁdhanāt
अलंधनाभ्याम् alaṁdhanābhyām
अलंधनेभ्यः alaṁdhanebhyaḥ
Genitive अलंधनस्य alaṁdhanasya
अलंधनयोः alaṁdhanayoḥ
अलंधनानाम् alaṁdhanānām
Locative अलंधने alaṁdhane
अलंधनयोः alaṁdhanayoḥ
अलंधनेषु alaṁdhaneṣu