Sanskrit tools

Sanskrit declension


Declension of अलंधूम alaṁdhūma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंधूमः alaṁdhūmaḥ
अलंधूमौ alaṁdhūmau
अलंधूमाः alaṁdhūmāḥ
Vocative अलंधूम alaṁdhūma
अलंधूमौ alaṁdhūmau
अलंधूमाः alaṁdhūmāḥ
Accusative अलंधूमम् alaṁdhūmam
अलंधूमौ alaṁdhūmau
अलंधूमान् alaṁdhūmān
Instrumental अलंधूमेन alaṁdhūmena
अलंधूमाभ्याम् alaṁdhūmābhyām
अलंधूमैः alaṁdhūmaiḥ
Dative अलंधूमाय alaṁdhūmāya
अलंधूमाभ्याम् alaṁdhūmābhyām
अलंधूमेभ्यः alaṁdhūmebhyaḥ
Ablative अलंधूमात् alaṁdhūmāt
अलंधूमाभ्याम् alaṁdhūmābhyām
अलंधूमेभ्यः alaṁdhūmebhyaḥ
Genitive अलंधूमस्य alaṁdhūmasya
अलंधूमयोः alaṁdhūmayoḥ
अलंधूमानाम् alaṁdhūmānām
Locative अलंधूमे alaṁdhūme
अलंधूमयोः alaṁdhūmayoḥ
अलंधूमेषु alaṁdhūmeṣu