Sanskrit tools

Sanskrit declension


Declension of अलंभूष्णु alaṁbhūṣṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंभूष्णुः alaṁbhūṣṇuḥ
अलंभूष्णू alaṁbhūṣṇū
अलंभूष्णवः alaṁbhūṣṇavaḥ
Vocative अलंभूष्णो alaṁbhūṣṇo
अलंभूष्णू alaṁbhūṣṇū
अलंभूष्णवः alaṁbhūṣṇavaḥ
Accusative अलंभूष्णुम् alaṁbhūṣṇum
अलंभूष्णू alaṁbhūṣṇū
अलंभूष्णून् alaṁbhūṣṇūn
Instrumental अलंभूष्णुना alaṁbhūṣṇunā
अलंभूष्णुभ्याम् alaṁbhūṣṇubhyām
अलंभूष्णुभिः alaṁbhūṣṇubhiḥ
Dative अलंभूष्णवे alaṁbhūṣṇave
अलंभूष्णुभ्याम् alaṁbhūṣṇubhyām
अलंभूष्णुभ्यः alaṁbhūṣṇubhyaḥ
Ablative अलंभूष्णोः alaṁbhūṣṇoḥ
अलंभूष्णुभ्याम् alaṁbhūṣṇubhyām
अलंभूष्णुभ्यः alaṁbhūṣṇubhyaḥ
Genitive अलंभूष्णोः alaṁbhūṣṇoḥ
अलंभूष्ण्वोः alaṁbhūṣṇvoḥ
अलंभूष्णूनाम् alaṁbhūṣṇūnām
Locative अलंभूष्णौ alaṁbhūṣṇau
अलंभूष्ण्वोः alaṁbhūṣṇvoḥ
अलंभूष्णुषु alaṁbhūṣṇuṣu